प्रतिदिन प्रातः स्मरण योग्य शुभ सुंदर मंत्र। संग्रह*

*प्रतिदिन प्रातः स्मरण योग्य शुभ सुंदर मंत्र। संग्रह*

* प्रात: कर-दर्शनम्*कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।करमूले तू गोविन्दः प्रभाते करदर्शनम्॥ *पृथ्वी क्षमा प्रार्थना*समुद्र वसने देवी पर्वत स्तन मंडिते।विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥*त्रिदेवों के साथ नवग्रह स्मरण*ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च।गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥ * स्नान मन्त्र *गंगे च यमुने चैव गोदावरी सरस्वती।नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु॥ *सूर्यनमस्कारआदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने।दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम्।।ॐ मित्राय नम:ॐ रवये नम:ॐ सूर्याय नम:ॐ भानवे नम:ॐ खगाय नम:ॐ पूष्णे नम:ॐ हिरण्यगर्भाय नम:ॐ मरीचये नम:ॐ आदित्याय नम:ॐ सवित्रे नम:ॐ अर्काय नम:ॐ भास्कराय नम:ॐ श्री सवितृ सूर्यनारायणाय नम:आदिदेव नमस्तुभ्यं प्रसीदमम् भास्कर।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥ *दीप दर्शन*शुभं करोति कल्याणम् आरोग्यम् धनसंपदा।शत्रुबुद्धिविनाशाय दीपकाय नमोऽस्तु ते॥दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दनः।दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते॥ * गणपति स्तोत्र *गणपति: विघ्नराजो लम्बतुन्ड़ो गजानन:।द्वै मातुरश्च हेरम्ब एकदंतो गणाधिप:॥विनायक: चारूकर्ण: पशुपालो भवात्मज:।द्वादश एतानि नामानि प्रात: उत्थाय य: पठेत्॥विश्वम तस्य भवेद् वश्यम् न च विघ्नम् भवेत् क्वचित्।विघ्नेश्वराय वरदाय शुभप्रियाय।लम्बोदराय विकटाय गजाननाय॥नागाननाय श्रुतियज्ञविभूषिताय।गौरीसुताय गणनाथ नमो नमस्ते॥शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं।प्रसन्नवदनं ध्यायेतसर्वविघ्नोपशान्तये॥ *आदिशक्ति वंदना *सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥ *शिव स्तुति *कर्पूर गौरम करुणावतारं,संसार सारं भुजगेन्द्र हारं।सदा वसंतं हृदयार विन्दे,भवं भवानी सहितं नमामि॥ * विष्णु स्तुति *शान्ताकारं भुजगशयनं पद्मनाभं सुरेशंविश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्।लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥ * श्री कृष्ण स्तुति *कस्तुरी तिलकम ललाटपटले, वक्षस्थले कौस्तुभम।नासाग्रे वरमौक्तिकम करतले, वेणु करे कंकणम॥सर्वांगे हरिचन्दनम सुललितम, कंठे च मुक्तावलि।गोपस्त्री परिवेश्तिथो विजयते, गोपाल चूडामणी॥मूकं करोति वाचालं पंगुं लंघयते गिरिम्‌।यत्कृपा तमहं वन्दे परमानन्द माधवम्‌॥ * श्रीराम वंदना *लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥ *श्रीरामाष्टक*हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।गोविन्दा गरुड़ध्वजा गुणनिधे दामोदरा माधवा॥हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्॥ *एक श्लोकी रामायण *आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्॥ *सरस्वती वंदना*या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।या वींणावरदण्डमण्डितकरा या श्वेतपदमासना॥या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता।सा माम पातु सरस्वती भगवती निःशेषजाड्याऽपहा॥ *हनुमान वंदना*अतुलितबलधामं हेमशैलाभदेहम्‌।दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्‌।सकलगुणनिधानं वानराणामधीशम्‌।रघुपतिप्रियभक्तं वातजातं नमामि॥मनोजवं मारुततुल्यवेगम जितेन्द्रियं बुद्धिमतां वरिष्ठं।वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये॥ * स्वस्ति-वाचन *ॐ स्वस्ति न इंद्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्ट्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ * शांति पाठ *ऊँ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥*॥ॐ शान्ति: शान्ति: शान्ति:॥*